Śrīkoṣa
Chapter 30

Verse 30.24

ज्ञानरागोपरक्तं च युक्तं कार्यैस्तु वीर्यजैः ।
तैजसैरावृत्तं मन्त्रैर्बलेनावलितं परम् ॥ २४ ॥