Śrīkoṣa
Chapter 30

Verse 30.25

ऐश्वर्यमुपचारे तु सम्प्राप्ते शक्तितोऽव्ययम् ।
एवं पवित्रकं तावत्परिज्ञातं न तत् प्रभोः ॥ २५ ॥