Śrīkoṣa
Chapter 30

Verse 30.28

सूक्ष्मं दृढं सितं श्लक्ष्णं सूत्रं ब्रह्मप्रसूतया ।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ २८ ॥