Śrīkoṣa
Chapter 30

Verse 30.32

तन्तुभिर्विषमैविष्णोः राजस्य परिवजयेत् ।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ॥ ३२ ॥