Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.40
Previous
Next
Original
वृद्धये योषितां चैव पवित्रीकरणाय च ।
पवित्रकरणं रम्यं रचनीयं यथाक्रमम् ॥ ४० ॥
Previous Verse
Next Verse