Śrīkoṣa
Chapter 30

Verse 30.40

वृद्धये योषितां चैव पवित्रीकरणाय च ।
पवित्रकरणं रम्यं रचनीयं यथाक्रमम् ॥ ४० ॥