Śrīkoṣa
Chapter 30

Verse 30.43

जपहोमादिका सङ्ख्या पूर्णा रिक्ता तदात्मना ।
समीकरोति भक्तानां मन्त्राणामत एव हि ॥ ४३ ॥