Śrīkoṣa
Chapter 30

Verse 30.46

बीजपूरवदब्जाक्ष आर्द्रामलकशङ्खवत् (क्, ख्: आम्रबल्क * * *शङ्खवत्) ।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ ४६ ॥