Śrīkoṣa
Chapter 30

Verse 30.47

विभागप्रतिपत्त्यर्थं ग्रथनीयान्यदूरतः ।
यथेच्छया ततोऽन्येषां याज्यानां परिकल्प्य च ॥ ४७ ॥