Śrīkoṣa
Chapter 30

Verse 30.51

पत्रच्छेदसमुत्थैस्तु जातरूपमयैस्तु वा ।
शङ्खचक्रगदापद्ममालाश्रीवत्सकौस्तुभैः (क्, ख्: शङ्खपद्मगदाचक्रमाला) ॥ ५१ ॥