Śrīkoṣa
Chapter 30

Verse 30.53

श्रीवृक्षाचलनागेन्द्रस्वस्तिकैश्चामरैर्घटैः ।
वेद्यानलार्चिषाढ्या च व्यञ्जनैरातपत्रकैः ॥ ५३ ॥