Śrīkoṣa
Chapter 30

Verse 30.55

धातुजे पित्तले भाण्डे वस्त्रच्छन्ने निधाय च ।
छादयेदुपरिष्टाच्च धूपितेनाहतेन च ॥ ५५ ॥