Śrīkoṣa
Chapter 30

Verse 30.57

सह सद्ब्रह्मघोषेण स्तुतिमङ्गलपाठकैः ।
शशाङ्कोदयवेलायां कृत्वा द्वार्स्थार्चनं विशन् ॥ ५७ ॥