Śrīkoṣa
Chapter 30

Verse 30.59

न्यासपूर्वमशेषं तु अर्घ्याम्बुपरिकल्पनम् ।
गणेशाभ्यर्चनं कृत्वा निर्विघ्नफलसिद्धये ॥ ५९ ॥