Śrīkoṣa
Chapter 30

Verse 30.60

कल्पयेद्ब्रह्मकूर्चं तु शोधयेद्वसुधां ततः ।
स्थापनं तोरणादीनामर्चनं कुण्डसंस्कृतिः ॥ ६० ॥