Śrīkoṣa
Chapter 30

Verse 30.67

विष्वक्सेनस्य चास्त्रेण निर्मलीकृत्य वारिणा ।
सपीठं भगवद्बिम्बं प्रासादं शोधयेत्ततः ॥ ६७ ॥