Śrīkoṣa
Chapter 30

Verse 30.68

स्नापयेद्देवदेवेशं विथिदृष्टेन कर्मणा ।
ब्रह्मकूर्चादिकैस्स्नानैर्मन्त्रादानप्रकल्पितैः ॥ ६८ ॥