Śrīkoṣa
Chapter 30

Verse 30.72

चरुं संश्रपयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः ।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ॥ ७२ ॥