Śrīkoṣa
Chapter 30

Verse 30.74

तर्पयित्वाम्बुसिक्ताभिः क्रमेण जुहुयात्ततः ।
तद्वदाज्यं सुपूर्णं तं मुद्राबन्धादिकं तु वै ॥ ७४ ॥