Śrīkoṣa
Chapter 4

Verse 4.133

विचित्रेण वितानेन सुसितेनोज्ज्वलेन वा ।
कर्णिकाजालयुक्तेन वेदेरूर्ध्वं तु भूषयेत् ॥ १३४ ॥