Śrīkoṣa
Chapter 30

Verse 30.78

दिग्विदिक्ष्वस्त्रजप्तं तु दत्त्वाज्यमनलालये ।
पञ्चरङ्गेण सूत्रेण दृढेन सुसितेन वा ॥ ७८ ॥