Śrīkoṣa
Chapter 30

Verse 30.82

कुतपे कम्बलोपेते स्हित्वा च सकुशास्तरे ।
जपेन्मन्त्रवरं साङ्गं पठन् स्तोत्रवरान् शुभान् ॥ ८२ ॥