Śrīkoṣa
Chapter 30

Verse 30.83

कथां सर्वेश्वरीं पुण्यां कुर्वन्निष्पाद्य मण्डलम् ।
कर्मशेषं तदापाद्य भूषणानां यथोदितम् ॥ ८३ ॥