Śrīkoṣa
Chapter 30

Verse 30.85

आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ।
ततो विशेषभोगानां प्रभोरामन्त्रणाय च ॥ ८५ ॥