Śrīkoṣa
Chapter 30

Verse 30.87

विनिवेश्य निधायाग्रे दक्षिणेऽथ जगत् प्रभोः ।
गुग्गुलं मृष्टधूपं च प्रकाशं ताम्रपात्रगम् ॥ ८७ ॥