Śrīkoṣa
Chapter 30

Verse 30.88

दृक्प्रभामण्डनं (ग्, घ्: प्रभामण्डलम्) चैव हेमसूत्रं सकङ्कणम् ।
मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम् ॥ ८८ ॥