Śrīkoṣa
Chapter 30

Verse 30.90

तीर्थतोयान्नभोगार्थं नगमृत् (क्, ख्: नग * * *?) श्रीफलादि यत् ।
शाड्वलं नीलदर्भांश्च (क्, ख्: नीलद * * * ताम्र) ताम्रपात्रे तु वायसे ॥ ९० ॥