Śrīkoṣa
Chapter 30

Verse 30.91

उत्तरेऽथ विभोर्दद्याद्देवदेवस्य पुष्कर ।
माल्यान्योपधयस्सप्त बीजानि च फलानि च ॥ ९१ ॥