Śrīkoṣa
Chapter 30

Verse 30.93

सफलं नारिकेलं च विकारस्त्वैक्षवोऽखिलः ।
सराजते कांस्यपात्रे सम्भवे सति प्रद्मज ॥ ९३ ॥