Śrīkoṣa
Chapter 4

Verse 4.135

एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः ।
दक्षिणाशाविधिर्यावद्द्वितीयं च चतुष्टयम् ॥ १३६ ॥