Śrīkoṣa
Chapter 30

Verse 30.102

सङ्ख्यासूत्रेऽक्षसूत्रे च पावके गुरुविग्रहे ।
घण्टायां शास्त्रपीठे च यागोपकरणेषु च ॥ १०२ ॥