Śrīkoṣa
Chapter 30

Verse 30.103

स्रुक् स्रुवाद्येष्वशेषेषु एकान्ति * * * * * ? ।
विष्णुपार्षदभेदेषु जन्मकर्मरतेषु (क्, ख्: चर्म कर्म) च ॥ १०३ ॥