Śrīkoṣa
Chapter 30

Verse 30.104

श्रद्धापूतेषु दक्षेषु त्वदेकशरणे * * ? ।
तीतवात्सरीयाणां स्नानादीनां हि कर्मणाम् ॥ १०४ ॥