Śrīkoṣa
Chapter 30

Verse 30.106

पावित्रकं विधानं च सर्वकर्म * * * * ? ।
अतोयं मुखवा * * * * * * * * ? र्चितम् ॥ १०६ ॥