Śrīkoṣa
Chapter 30

Verse 30.109

भक्तस्य मम वात्सल्यात् प्रातः कार्यस्त्वनुग्रहः ।
एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ ॥ १०९ ॥