Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.110
Previous
Next
Original
चतुःप्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन् ।
गीतनृत्तादिकैः स्तोत्रैर्वेदपाठसमन्वितैः ॥ ११० ॥
Previous Verse
Next Verse