Śrīkoṣa
Chapter 30

Verse 30.111

जयशब्दसमेतैस्तु जागरेण नयेन्निशाम् ।
स्नात्वा ब्राह्ममुहूर्तेऽथ कृतकौतुकमङ्गलः ॥ १११ ॥