Śrīkoṣa
Chapter 30

Verse 30.112

महता विभवेन प्राक् द्वारयागं समाचरेत् ।
यथावद्भगवद्यागं कुर्यात्तदनु पौष्कर ॥ ११२ ॥