Śrīkoṣa
Chapter 30

Verse 30.114

भक्ष्यैर्भोज्यैस्तथा लेह्यैश्चोष्यैर्नानाविधैरपि ।
षडृतुप्रभवैस्सर्वैश्शाकैर्मूलैः फलैश्शुभैः ॥ ११४ ॥