Śrīkoṣa
Chapter 30

Verse 30.119

कृत्वा तु भगवद्यागं विशेषाद्देवमन्दिरे ।
अथ भूषणपात्रं तु आदायोद्घाट्य पूज्य च ॥ ११९ ॥