Śrīkoṣa
Chapter 30

Verse 30.124

एतान्युभयरूपाणि पुरुषार्थप्रदानि च ।
प्रीतिदानि जगद्योनौ मन्त्रमूर्तौ जनार्दने ॥ १२४ ॥