Śrīkoṣa
Chapter 4

Verse 4.138

सितारुणे च पीतं च कृष्णं कुर्याच्चतुष्टयम् ।
भूयश्चोत्तरदिग्भागा यावद्दिक्पश्चिमं द्विज ॥ १३९ ॥