Śrīkoṣa
Chapter 30

Verse 30.127

सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम् ।
तत्तन्तुनिचयोद्देशे (क्: * * * निचयो) भावनीयं सदैव हि ॥ १२७ ॥