Śrīkoṣa
Chapter 30

Verse 30.128

एवमाध्यात्मिकीं व्याप्तिं लक्षयित्वा तु पौष्कर ।
चिन्तयेदधिदेवाख्यां व्याप्तिं मान्त्रीमनश्चरीम् ॥ १२८ ॥