Śrīkoṣa
Chapter 30

Verse 30.136

यथोचितमिदानीं तां ध्यायस्व परमेश्वरीम् ।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ॥ १३६ ॥