Śrīkoṣa
Chapter 30

Verse 30.139

विज्ञप्तोऽसीह भगवम् अर्थिता मे परा त्वयि ।
विना त्वत्परितोषेण सम्यक् ज्ञानप्रदेन च ॥ १३९ ॥