Śrīkoṣa
Chapter 30

Verse 30.141

यथाकालं यथावच्च भोगैर्देव यथोचितैः ।
नार्चितोऽसि यथा सम्यक् खेदश्चेतसि तेन मे ॥ १४१ ॥