Śrīkoṣa
Chapter 30

Verse 30.143

सुक्षेत्रवापितं ह्येतदखिलार्थस्य मेऽखिलम् ।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि पुरा मया ॥ १४३ ॥