Śrīkoṣa
Chapter 4

Verse 4.141

हेमाभं चोतरे कुर्यात् तोरणे ध्वजकत्रयम् ।
चतुष्केण पताकानां युक्तं श्वेतादिकेन तु ॥ १४२ ॥