Śrīkoṣa
Chapter 30

Verse 30.160

महदर्चनपूर्वं तु कृत्वा पूर्णावसानिकम् ।
क्रमशश्चोपसंहृत्य स्वयं गुर्वात्मनाथवा ॥ १६० ॥