Śrīkoṣa
Chapter 30

Verse 30.161

आदाय पूजिते पात्रे अर्चयित्वा यथाविधि ।
जानुनी भूगते कृत्वा प्रणिपत्य च देशिकम् ॥ १६१ ॥